Rhymes with Audio

These Sanskrit nursery rhymes have audio files for anyone to listen to. We encourage adults to download these files, play, teach and enrich children with Sanskrit rhymes.

१. डिङ् डाङ् घण्टा (Ding Ding Gunta)
२. कुवा कुवा शिशुः (Kuva Kuva Shi-shu ha)
३. फलं ददाति (Phalam Da-daa-thi)
४. काका कीकी कूकू (KaaKaa Key Key Ku Ku)
५. एकं द्वे (Yeh-kum Dway)
६. वर्षः वर्षति जो जो (Varsha-ha Varsha-thi Jo Jo)
७. हाहा हूहू (ha ha hu hu)
८. वृक्षे कूजति कोकिलः (vra-kshay koo-ja-thi Ko-ki-laa)
९.  मोटर् यानं गच्छति (Motor Yaa-num Ga-ichcha-thi)
१०. हे चन्द्र (Hey Chandra)
११. हे धेनु (Hey Dhenu)
१२. नक्षत्रं पश्य (Na-ksha-thrum pa-ish-ya)
१३. नाट्य रङ्गे (Naa-tya Rang-gay)
१४. कुत्र गच्छसि  ? (Ku-tra Ga-icha-si?)
१५. म्याव् म्याव् मार्जारः (Meow Meow Maar-jaa-ra-ha)
१६. रथं पश्य (Ra-tham Pash-ya)
१७. गज मुख देवः (Ga-ja Mu-kha Deva ha)
१८. कृष्ण कृष्ण आगच्छ (Krshna Krshna Aa-ga-itch-ah)
१९. भारत देशः ((Bharatha Dey-sha-ha)
२०. शिशुरोदनम् (Shi-shu-row-da-num)
२१. पुष्पं पुष्पम् (Push-pum Push-pum)
२२. चन्द्रं पश्य (Chan-drum Pa-sh-ya)
२३. वेङ्कटेश स्वामी (Ven-ka-te-sha Swami)
२४. एकं द्वे (Yeh-kum Dwey)
२५. कति? (Ka-thi?)
२६. अक्षर मालिका (Ak-sha-ra Maa-li-kaa)
२७. कमलं पुष्पम् (Ka-ma-lum Push-pum)
२८. आम्र फलम् (Aa-mra Pha-lum)
२९. शिरस्कं (Shi-res-kam)
३०. इति मां वदन्ति (E-thi Mom Va-dhan-thi)
३१. संस्कृतं संस्कृतम् (Samskritam Samskritam)
३२. मातुल चन्द्र (Maa-thu-la Chandra)